Dharmadhātunāmastavaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

धर्मधातुनामस्तवः

dharmadhātunāmastavaḥ


vaṃ kāraṃ vajrasattvaṃ ca vajrāsanasadāsthitam |

vāruṇamaṇḍalavyāpi vairocana namo'stu te || 1 ||


akāramādisvabhāvamākāśe vyāpitaṃ tathā |

arkanīlasamasteja akṣobhyaśrī namo'stu te || 2 ||


rakāraṃ lakṣmīsvabhāvaṃ nānāratnamanekadhā

raṃ vyāpitaṃ ca pṛthvīṃ ratnasaṃbhava namo'stu te || 3 ||


akāramasthiraṃ bhāvaṃ padmanāgasamaprabham |

agnitejaḥsamādhisthaṃ amitābha namo'stu te || 4 ||


akāraṃ tatsvabhāvaṃ ca gandhavāhasamaprabham |

akāraviśvavajraṃ ca amodhasiddhi namo'stu te || 5 ||


dhakāraṃ dharmasvabhāvaṃ dharmasaṃghasvarūpakam |

dhātvaṣṭakaṃ kīrtitaṃ ca dharmadhātu namo'stu te || 6 ||


sakāraṃ sarvasampattiḥ sarvamaṅgalamarthanam |

sarvasiddhistvamevātha siddhivajra namo'stu te || 7 ||


śrī dharmadhātunāmastavaḥ samāptaḥ |